A 283-8 Bhāgavatapurāṇa
Manuscript culture infobox
Filmed in: A 283/8
Title: Bhāgavatapurāṇa
Dimensions: 38 x 17 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/93
Remarks:
Reel No. A 283/8
Inventory No. 7477
Title Bhāgavatapurāṇa with Bhāvārthadīpikā
Remarks
Author Śrīdhara (of the commentary)
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 38.0 x 17.0 cm
Binding Hole(s)
Folios 80
Lines per Folio 7–12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. pra. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/93
Manuscript Features
The MS contains the text from the beginning of the text to the end of the first skandha.
Excerpts
«Beginning of the root text»
janmādy asya yatonvayād itarataś cārtheśv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādikavaye muhyaṃti yat sūrayaḥ ||
tejovārimṛdāṃ yathā vinimayo yatra trisargo mṛṣā
dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi || 1 || (fol. 1v5–6)
«Beginning of the commentary»
śrīgaṇeśāya namaḥ
śrīparamahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmacaṃdrāya [[namaḥ]]
vāgīśā yasya vadane lakṣṃīr yasya ca vakṣasi |
yasyāste hṛdaye saṃvit taṃ nṛsiṃham ahaṃ bhaje 1 (fol. 1v1–2)
«End of the root text»
nūnaṃ bhagavato brahman gṛheṣu gṛhamedhināṃ |
na lakṣyate hyavasthānam api godohanaṃ kvacit || 39 ||
sūta uvāca ||
evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā |
pratyabhāṣata dharmajño bhagavān vādarāyaṇiḥ || 40 || (fol. 80r7–8)
«End of the commentary»
tvad[d]arśanasya punar durlabhatvād idānīm eva kathanīyam ity āśayenāha | nūnam iti godohanamātrakālam api he brahman bhagavatas tava gṛhasthānāṃ gṛhe na lakṣyate | asmākaṃ bhāgyavaśāt prāptam iti bhāvaḥ | 39
evaṃ aho ityādikayā ślakṣṇayā madhurayā girā ābhāṣitaḥ abhimukhīkṛtya pṛṣṭaś ca 40 (fol. 80r4, 9–10)
«Colophon of the root text»
iti śrīmadbhāgavate mahāpurāṇe prathamaskaṃdhe ekonaviṃśodhyāyaḥ || || (fol. 80r8)
«Colophon of the commentary»
iti śrībhāgavate mahāpurāṇe bhāvārthadīpikāyāṃ prathame ekonaviṃśati[ta]modhyāyaḥ ||
āryadharmatayā hatārimatva(!) nau kṛtvā parīkṣin nṛpaṃ ||
brahmāstrād abhirakṣitaṃ kaliṃ jayakhyātaṃ ca kṛtvā bhuvi 1
aṃleyaḥ (!) śukarūpataḥ svaparamajñānopadeśe nataṃ
śāpād āvara .. .. namāmi paramānaṃdākṛtiṃ mādhavaṃ 2
prathamaskaṃdhabhāvārthadīpikā || sadbhir uddīpanīyeyaṃ yathā syāt tattvadīpikā || 2 || || (fol. 80r10–12)
Microfilm Details
Reel No. A 0283/08
Date of Filming 02-03-1972
Exposures 81
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 20-10-2011
Bibliography