A 283-8 Bhāgavatapurāṇa

Manuscript culture infobox

Filmed in: A 283/8
Title: Bhāgavatapurāṇa
Dimensions: 38 x 17 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/93
Remarks:


Reel No. A 283/8

Inventory No. 7477

Title Bhāgavatapurāṇa with Bhāvārthadīpikā

Remarks

Author Śrīdhara (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 38.0 x 17.0 cm

Binding Hole(s)

Folios 80

Lines per Folio 7–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. pra. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/93

Manuscript Features

The MS contains the text from the beginning of the text to the end of the first skandha.


Excerpts

«Beginning of the root text»


janmādy asya yatonvayād itarataś cārtheśv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyaṃti yat sūrayaḥ ||

tejovārimṛdāṃ yathā vinimayo yatra trisargo mṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi || 1 || (fol. 1v5–6)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ

śrīparamahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmacaṃdrāya [[namaḥ]]

vāgīśā yasya vadane lakṣṃīr yasya ca vakṣasi |

yasyāste hṛdaye saṃvit taṃ nṛsiṃham ahaṃ bhaje 1 (fol. 1v1–2)


«End of the root text»


nūnaṃ bhagavato brahman gṛheṣu gṛhamedhināṃ |

na lakṣyate hyavasthānam api godohanaṃ kvacit || 39 ||

sūta uvāca ||

evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā |

pratyabhāṣata dharmajño bhagavān vādarāyaṇiḥ || 40 || (fol. 80r7–8)


«End of the commentary»


tvad[d]arśanasya punar durlabhatvād idānīm eva kathanīyam ity āśayenāha | nūnam iti godohanamātrakālam api he brahman bhagavatas tava gṛhasthānāṃ gṛhe na lakṣyate | asmākaṃ bhāgyavaśāt prāptam iti bhāvaḥ | 39

evaṃ aho ityādikayā ślakṣṇayā madhurayā girā ābhāṣitaḥ abhimukhīkṛtya pṛṣṭaś ca 40 (fol. 80r4, 9–10)


«Colophon of the root text»


iti śrīmadbhāgavate mahāpurāṇe prathamaskaṃdhe ekonaviṃśodhyāyaḥ || || (fol. 80r8)


«Colophon of the commentary»


iti śrībhāgavate mahāpurāṇe bhāvārthadīpikāyāṃ prathame ekonaviṃśati[ta]modhyāyaḥ ||

āryadharmatayā hatārimatva(!) nau kṛtvā parīkṣin nṛpaṃ ||

brahmāstrād abhirakṣitaṃ kaliṃ jayakhyātaṃ ca kṛtvā bhuvi 1

aṃleyaḥ (!) śukarūpataḥ svaparamajñānopadeśe nataṃ

śāpād āvara .. .. namāmi paramānaṃdākṛtiṃ mādhavaṃ 2

prathamaskaṃdhabhāvārthadīpikā || sadbhir uddīpanīyeyaṃ yathā syāt tattvadīpikā || 2 || || (fol. 80r10–12)

Microfilm Details

Reel No. A 0283/08

Date of Filming 02-03-1972

Exposures 81

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 20-10-2011

Bibliography